Declension table of ?bhaṭṭaśiva

Deva

MasculineSingularDualPlural
Nominativebhaṭṭaśivaḥ bhaṭṭaśivau bhaṭṭaśivāḥ
Vocativebhaṭṭaśiva bhaṭṭaśivau bhaṭṭaśivāḥ
Accusativebhaṭṭaśivam bhaṭṭaśivau bhaṭṭaśivān
Instrumentalbhaṭṭaśivena bhaṭṭaśivābhyām bhaṭṭaśivaiḥ bhaṭṭaśivebhiḥ
Dativebhaṭṭaśivāya bhaṭṭaśivābhyām bhaṭṭaśivebhyaḥ
Ablativebhaṭṭaśivāt bhaṭṭaśivābhyām bhaṭṭaśivebhyaḥ
Genitivebhaṭṭaśivasya bhaṭṭaśivayoḥ bhaṭṭaśivānām
Locativebhaṭṭaśive bhaṭṭaśivayoḥ bhaṭṭaśiveṣu

Compound bhaṭṭaśiva -

Adverb -bhaṭṭaśivam -bhaṭṭaśivāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria