Declension table of ?bhaṭṭasvāmin

Deva

MasculineSingularDualPlural
Nominativebhaṭṭasvāmī bhaṭṭasvāminau bhaṭṭasvāminaḥ
Vocativebhaṭṭasvāmin bhaṭṭasvāminau bhaṭṭasvāminaḥ
Accusativebhaṭṭasvāminam bhaṭṭasvāminau bhaṭṭasvāminaḥ
Instrumentalbhaṭṭasvāminā bhaṭṭasvāmibhyām bhaṭṭasvāmibhiḥ
Dativebhaṭṭasvāmine bhaṭṭasvāmibhyām bhaṭṭasvāmibhyaḥ
Ablativebhaṭṭasvāminaḥ bhaṭṭasvāmibhyām bhaṭṭasvāmibhyaḥ
Genitivebhaṭṭasvāminaḥ bhaṭṭasvāminoḥ bhaṭṭasvāminām
Locativebhaṭṭasvāmini bhaṭṭasvāminoḥ bhaṭṭasvāmiṣu

Compound bhaṭṭasvāmi -

Adverb -bhaṭṭasvāmi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria