Declension table of ?bhaṭṭarāma

Deva

MasculineSingularDualPlural
Nominativebhaṭṭarāmaḥ bhaṭṭarāmau bhaṭṭarāmāḥ
Vocativebhaṭṭarāma bhaṭṭarāmau bhaṭṭarāmāḥ
Accusativebhaṭṭarāmam bhaṭṭarāmau bhaṭṭarāmān
Instrumentalbhaṭṭarāmeṇa bhaṭṭarāmābhyām bhaṭṭarāmaiḥ bhaṭṭarāmebhiḥ
Dativebhaṭṭarāmāya bhaṭṭarāmābhyām bhaṭṭarāmebhyaḥ
Ablativebhaṭṭarāmāt bhaṭṭarāmābhyām bhaṭṭarāmebhyaḥ
Genitivebhaṭṭarāmasya bhaṭṭarāmayoḥ bhaṭṭarāmāṇām
Locativebhaṭṭarāme bhaṭṭarāmayoḥ bhaṭṭarāmeṣu

Compound bhaṭṭarāma -

Adverb -bhaṭṭarāmam -bhaṭṭarāmāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria