Declension table of ?bhaṭṭaprakāśa

Deva

MasculineSingularDualPlural
Nominativebhaṭṭaprakāśaḥ bhaṭṭaprakāśau bhaṭṭaprakāśāḥ
Vocativebhaṭṭaprakāśa bhaṭṭaprakāśau bhaṭṭaprakāśāḥ
Accusativebhaṭṭaprakāśam bhaṭṭaprakāśau bhaṭṭaprakāśān
Instrumentalbhaṭṭaprakāśena bhaṭṭaprakāśābhyām bhaṭṭaprakāśaiḥ bhaṭṭaprakāśebhiḥ
Dativebhaṭṭaprakāśāya bhaṭṭaprakāśābhyām bhaṭṭaprakāśebhyaḥ
Ablativebhaṭṭaprakāśāt bhaṭṭaprakāśābhyām bhaṭṭaprakāśebhyaḥ
Genitivebhaṭṭaprakāśasya bhaṭṭaprakāśayoḥ bhaṭṭaprakāśānām
Locativebhaṭṭaprakāśe bhaṭṭaprakāśayoḥ bhaṭṭaprakāśeṣu

Compound bhaṭṭaprakāśa -

Adverb -bhaṭṭaprakāśam -bhaṭṭaprakāśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria