Declension table of bhaṭṭamalla

Deva

MasculineSingularDualPlural
Nominativebhaṭṭamallaḥ bhaṭṭamallau bhaṭṭamallāḥ
Vocativebhaṭṭamalla bhaṭṭamallau bhaṭṭamallāḥ
Accusativebhaṭṭamallam bhaṭṭamallau bhaṭṭamallān
Instrumentalbhaṭṭamallena bhaṭṭamallābhyām bhaṭṭamallaiḥ bhaṭṭamallebhiḥ
Dativebhaṭṭamallāya bhaṭṭamallābhyām bhaṭṭamallebhyaḥ
Ablativebhaṭṭamallāt bhaṭṭamallābhyām bhaṭṭamallebhyaḥ
Genitivebhaṭṭamallasya bhaṭṭamallayoḥ bhaṭṭamallānām
Locativebhaṭṭamalle bhaṭṭamallayoḥ bhaṭṭamalleṣu

Compound bhaṭṭamalla -

Adverb -bhaṭṭamallam -bhaṭṭamallāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria