Declension table of ?bhaṭṭagopāla

Deva

MasculineSingularDualPlural
Nominativebhaṭṭagopālaḥ bhaṭṭagopālau bhaṭṭagopālāḥ
Vocativebhaṭṭagopāla bhaṭṭagopālau bhaṭṭagopālāḥ
Accusativebhaṭṭagopālam bhaṭṭagopālau bhaṭṭagopālān
Instrumentalbhaṭṭagopālena bhaṭṭagopālābhyām bhaṭṭagopālaiḥ bhaṭṭagopālebhiḥ
Dativebhaṭṭagopālāya bhaṭṭagopālābhyām bhaṭṭagopālebhyaḥ
Ablativebhaṭṭagopālāt bhaṭṭagopālābhyām bhaṭṭagopālebhyaḥ
Genitivebhaṭṭagopālasya bhaṭṭagopālayoḥ bhaṭṭagopālānām
Locativebhaṭṭagopāle bhaṭṭagopālayoḥ bhaṭṭagopāleṣu

Compound bhaṭṭagopāla -

Adverb -bhaṭṭagopālam -bhaṭṭagopālāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria