Declension table of ?bhaṭṭabhāṣya

Deva

NeuterSingularDualPlural
Nominativebhaṭṭabhāṣyam bhaṭṭabhāṣye bhaṭṭabhāṣyāṇi
Vocativebhaṭṭabhāṣya bhaṭṭabhāṣye bhaṭṭabhāṣyāṇi
Accusativebhaṭṭabhāṣyam bhaṭṭabhāṣye bhaṭṭabhāṣyāṇi
Instrumentalbhaṭṭabhāṣyeṇa bhaṭṭabhāṣyābhyām bhaṭṭabhāṣyaiḥ
Dativebhaṭṭabhāṣyāya bhaṭṭabhāṣyābhyām bhaṭṭabhāṣyebhyaḥ
Ablativebhaṭṭabhāṣyāt bhaṭṭabhāṣyābhyām bhaṭṭabhāṣyebhyaḥ
Genitivebhaṭṭabhāṣyasya bhaṭṭabhāṣyayoḥ bhaṭṭabhāṣyāṇām
Locativebhaṭṭabhāṣye bhaṭṭabhāṣyayoḥ bhaṭṭabhāṣyeṣu

Compound bhaṭṭabhāṣya -

Adverb -bhaṭṭabhāṣyam -bhaṭṭabhāṣyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria