Declension table of ?bhaṭṭārakavāra

Deva

MasculineSingularDualPlural
Nominativebhaṭṭārakavāraḥ bhaṭṭārakavārau bhaṭṭārakavārāḥ
Vocativebhaṭṭārakavāra bhaṭṭārakavārau bhaṭṭārakavārāḥ
Accusativebhaṭṭārakavāram bhaṭṭārakavārau bhaṭṭārakavārān
Instrumentalbhaṭṭārakavāreṇa bhaṭṭārakavārābhyām bhaṭṭārakavāraiḥ bhaṭṭārakavārebhiḥ
Dativebhaṭṭārakavārāya bhaṭṭārakavārābhyām bhaṭṭārakavārebhyaḥ
Ablativebhaṭṭārakavārāt bhaṭṭārakavārābhyām bhaṭṭārakavārebhyaḥ
Genitivebhaṭṭārakavārasya bhaṭṭārakavārayoḥ bhaṭṭārakavārāṇām
Locativebhaṭṭārakavāre bhaṭṭārakavārayoḥ bhaṭṭārakavāreṣu

Compound bhaṭṭārakavāra -

Adverb -bhaṭṭārakavāram -bhaṭṭārakavārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria