Declension table of ?bhaṭṭārakamaṭhaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | bhaṭṭārakamaṭhaḥ | bhaṭṭārakamaṭhau | bhaṭṭārakamaṭhāḥ |
Vocative | bhaṭṭārakamaṭha | bhaṭṭārakamaṭhau | bhaṭṭārakamaṭhāḥ |
Accusative | bhaṭṭārakamaṭham | bhaṭṭārakamaṭhau | bhaṭṭārakamaṭhān |
Instrumental | bhaṭṭārakamaṭhena | bhaṭṭārakamaṭhābhyām | bhaṭṭārakamaṭhaiḥ bhaṭṭārakamaṭhebhiḥ |
Dative | bhaṭṭārakamaṭhāya | bhaṭṭārakamaṭhābhyām | bhaṭṭārakamaṭhebhyaḥ |
Ablative | bhaṭṭārakamaṭhāt | bhaṭṭārakamaṭhābhyām | bhaṭṭārakamaṭhebhyaḥ |
Genitive | bhaṭṭārakamaṭhasya | bhaṭṭārakamaṭhayoḥ | bhaṭṭārakamaṭhānām |
Locative | bhaṭṭārakamaṭhe | bhaṭṭārakamaṭhayoḥ | bhaṭṭārakamaṭheṣu |