Declension table of ?bhaṭṭārakamaṭha

Deva

MasculineSingularDualPlural
Nominativebhaṭṭārakamaṭhaḥ bhaṭṭārakamaṭhau bhaṭṭārakamaṭhāḥ
Vocativebhaṭṭārakamaṭha bhaṭṭārakamaṭhau bhaṭṭārakamaṭhāḥ
Accusativebhaṭṭārakamaṭham bhaṭṭārakamaṭhau bhaṭṭārakamaṭhān
Instrumentalbhaṭṭārakamaṭhena bhaṭṭārakamaṭhābhyām bhaṭṭārakamaṭhaiḥ bhaṭṭārakamaṭhebhiḥ
Dativebhaṭṭārakamaṭhāya bhaṭṭārakamaṭhābhyām bhaṭṭārakamaṭhebhyaḥ
Ablativebhaṭṭārakamaṭhāt bhaṭṭārakamaṭhābhyām bhaṭṭārakamaṭhebhyaḥ
Genitivebhaṭṭārakamaṭhasya bhaṭṭārakamaṭhayoḥ bhaṭṭārakamaṭhānām
Locativebhaṭṭārakamaṭhe bhaṭṭārakamaṭhayoḥ bhaṭṭārakamaṭheṣu

Compound bhaṭṭārakamaṭha -

Adverb -bhaṭṭārakamaṭham -bhaṭṭārakamaṭhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria