Declension table of ?bhaṭṭārakāyatana

Deva

NeuterSingularDualPlural
Nominativebhaṭṭārakāyatanam bhaṭṭārakāyatane bhaṭṭārakāyatanāni
Vocativebhaṭṭārakāyatana bhaṭṭārakāyatane bhaṭṭārakāyatanāni
Accusativebhaṭṭārakāyatanam bhaṭṭārakāyatane bhaṭṭārakāyatanāni
Instrumentalbhaṭṭārakāyatanena bhaṭṭārakāyatanābhyām bhaṭṭārakāyatanaiḥ
Dativebhaṭṭārakāyatanāya bhaṭṭārakāyatanābhyām bhaṭṭārakāyatanebhyaḥ
Ablativebhaṭṭārakāyatanāt bhaṭṭārakāyatanābhyām bhaṭṭārakāyatanebhyaḥ
Genitivebhaṭṭārakāyatanasya bhaṭṭārakāyatanayoḥ bhaṭṭārakāyatanānām
Locativebhaṭṭārakāyatane bhaṭṭārakāyatanayoḥ bhaṭṭārakāyataneṣu

Compound bhaṭṭārakāyatana -

Adverb -bhaṭṭārakāyatanam -bhaṭṭārakāyatanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria