Declension table of bhaṭṭāraka

Deva

NeuterSingularDualPlural
Nominativebhaṭṭārakam bhaṭṭārake bhaṭṭārakāṇi
Vocativebhaṭṭāraka bhaṭṭārake bhaṭṭārakāṇi
Accusativebhaṭṭārakam bhaṭṭārake bhaṭṭārakāṇi
Instrumentalbhaṭṭārakeṇa bhaṭṭārakābhyām bhaṭṭārakaiḥ
Dativebhaṭṭārakāya bhaṭṭārakābhyām bhaṭṭārakebhyaḥ
Ablativebhaṭṭārakāt bhaṭṭārakābhyām bhaṭṭārakebhyaḥ
Genitivebhaṭṭārakasya bhaṭṭārakayoḥ bhaṭṭārakāṇām
Locativebhaṭṭārake bhaṭṭārakayoḥ bhaṭṭārakeṣu

Compound bhaṭṭāraka -

Adverb -bhaṭṭārakam -bhaṭṭārakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria