Declension table of bhaṭṭāraka

Deva

MasculineSingularDualPlural
Nominativebhaṭṭārakaḥ bhaṭṭārakau bhaṭṭārakāḥ
Vocativebhaṭṭāraka bhaṭṭārakau bhaṭṭārakāḥ
Accusativebhaṭṭārakam bhaṭṭārakau bhaṭṭārakān
Instrumentalbhaṭṭārakeṇa bhaṭṭārakābhyām bhaṭṭārakaiḥ bhaṭṭārakebhiḥ
Dativebhaṭṭārakāya bhaṭṭārakābhyām bhaṭṭārakebhyaḥ
Ablativebhaṭṭārakāt bhaṭṭārakābhyām bhaṭṭārakebhyaḥ
Genitivebhaṭṭārakasya bhaṭṭārakayoḥ bhaṭṭārakāṇām
Locativebhaṭṭārake bhaṭṭārakayoḥ bhaṭṭārakeṣu

Compound bhaṭṭāraka -

Adverb -bhaṭṭārakam -bhaṭṭārakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria