Declension table of ?bhaṭṭācāryaśatāvadhāna

Deva

MasculineSingularDualPlural
Nominativebhaṭṭācāryaśatāvadhānaḥ bhaṭṭācāryaśatāvadhānau bhaṭṭācāryaśatāvadhānāḥ
Vocativebhaṭṭācāryaśatāvadhāna bhaṭṭācāryaśatāvadhānau bhaṭṭācāryaśatāvadhānāḥ
Accusativebhaṭṭācāryaśatāvadhānam bhaṭṭācāryaśatāvadhānau bhaṭṭācāryaśatāvadhānān
Instrumentalbhaṭṭācāryaśatāvadhānena bhaṭṭācāryaśatāvadhānābhyām bhaṭṭācāryaśatāvadhānaiḥ bhaṭṭācāryaśatāvadhānebhiḥ
Dativebhaṭṭācāryaśatāvadhānāya bhaṭṭācāryaśatāvadhānābhyām bhaṭṭācāryaśatāvadhānebhyaḥ
Ablativebhaṭṭācāryaśatāvadhānāt bhaṭṭācāryaśatāvadhānābhyām bhaṭṭācāryaśatāvadhānebhyaḥ
Genitivebhaṭṭācāryaśatāvadhānasya bhaṭṭācāryaśatāvadhānayoḥ bhaṭṭācāryaśatāvadhānānām
Locativebhaṭṭācāryaśatāvadhāne bhaṭṭācāryaśatāvadhānayoḥ bhaṭṭācāryaśatāvadhāneṣu

Compound bhaṭṭācāryaśatāvadhāna -

Adverb -bhaṭṭācāryaśatāvadhānam -bhaṭṭācāryaśatāvadhānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria