Declension table of bhaṭṭācārya

Deva

MasculineSingularDualPlural
Nominativebhaṭṭācāryaḥ bhaṭṭācāryau bhaṭṭācāryāḥ
Vocativebhaṭṭācārya bhaṭṭācāryau bhaṭṭācāryāḥ
Accusativebhaṭṭācāryam bhaṭṭācāryau bhaṭṭācāryān
Instrumentalbhaṭṭācāryeṇa bhaṭṭācāryābhyām bhaṭṭācāryaiḥ bhaṭṭācāryebhiḥ
Dativebhaṭṭācāryāya bhaṭṭācāryābhyām bhaṭṭācāryebhyaḥ
Ablativebhaṭṭācāryāt bhaṭṭācāryābhyām bhaṭṭācāryebhyaḥ
Genitivebhaṭṭācāryasya bhaṭṭācāryayoḥ bhaṭṭācāryāṇām
Locativebhaṭṭācārye bhaṭṭācāryayoḥ bhaṭṭācāryeṣu

Compound bhaṭṭācārya -

Adverb -bhaṭṭācāryam -bhaṭṭācāryāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria