Declension table of ?bhaṣita

Deva

NeuterSingularDualPlural
Nominativebhaṣitam bhaṣite bhaṣitāni
Vocativebhaṣita bhaṣite bhaṣitāni
Accusativebhaṣitam bhaṣite bhaṣitāni
Instrumentalbhaṣitena bhaṣitābhyām bhaṣitaiḥ
Dativebhaṣitāya bhaṣitābhyām bhaṣitebhyaḥ
Ablativebhaṣitāt bhaṣitābhyām bhaṣitebhyaḥ
Genitivebhaṣitasya bhaṣitayoḥ bhaṣitānām
Locativebhaṣite bhaṣitayoḥ bhaṣiteṣu

Compound bhaṣita -

Adverb -bhaṣitam -bhaṣitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria