Declension table of ?bhaṣaka

Deva

MasculineSingularDualPlural
Nominativebhaṣakaḥ bhaṣakau bhaṣakāḥ
Vocativebhaṣaka bhaṣakau bhaṣakāḥ
Accusativebhaṣakam bhaṣakau bhaṣakān
Instrumentalbhaṣakeṇa bhaṣakābhyām bhaṣakaiḥ bhaṣakebhiḥ
Dativebhaṣakāya bhaṣakābhyām bhaṣakebhyaḥ
Ablativebhaṣakāt bhaṣakābhyām bhaṣakebhyaḥ
Genitivebhaṣakasya bhaṣakayoḥ bhaṣakāṇām
Locativebhaṣake bhaṣakayoḥ bhaṣakeṣu

Compound bhaṣaka -

Adverb -bhaṣakam -bhaṣakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria