Declension table of ?bhaṣaṇa

Deva

NeuterSingularDualPlural
Nominativebhaṣaṇam bhaṣaṇe bhaṣaṇāni
Vocativebhaṣaṇa bhaṣaṇe bhaṣaṇāni
Accusativebhaṣaṇam bhaṣaṇe bhaṣaṇāni
Instrumentalbhaṣaṇena bhaṣaṇābhyām bhaṣaṇaiḥ
Dativebhaṣaṇāya bhaṣaṇābhyām bhaṣaṇebhyaḥ
Ablativebhaṣaṇāt bhaṣaṇābhyām bhaṣaṇebhyaḥ
Genitivebhaṣaṇasya bhaṣaṇayoḥ bhaṣaṇānām
Locativebhaṣaṇe bhaṣaṇayoḥ bhaṣaṇeṣu

Compound bhaṣaṇa -

Adverb -bhaṣaṇam -bhaṣaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria