Declension table of ?bhaṣaṇa

Deva

MasculineSingularDualPlural
Nominativebhaṣaṇaḥ bhaṣaṇau bhaṣaṇāḥ
Vocativebhaṣaṇa bhaṣaṇau bhaṣaṇāḥ
Accusativebhaṣaṇam bhaṣaṇau bhaṣaṇān
Instrumentalbhaṣaṇena bhaṣaṇābhyām bhaṣaṇaiḥ bhaṣaṇebhiḥ
Dativebhaṣaṇāya bhaṣaṇābhyām bhaṣaṇebhyaḥ
Ablativebhaṣaṇāt bhaṣaṇābhyām bhaṣaṇebhyaḥ
Genitivebhaṣaṇasya bhaṣaṇayoḥ bhaṣaṇānām
Locativebhaṣaṇe bhaṣaṇayoḥ bhaṣaṇeṣu

Compound bhaṣaṇa -

Adverb -bhaṣaṇam -bhaṣaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria