Declension table of ?bhaṇitimayī

Deva

FeminineSingularDualPlural
Nominativebhaṇitimayī bhaṇitimayyau bhaṇitimayyaḥ
Vocativebhaṇitimayi bhaṇitimayyau bhaṇitimayyaḥ
Accusativebhaṇitimayīm bhaṇitimayyau bhaṇitimayīḥ
Instrumentalbhaṇitimayyā bhaṇitimayībhyām bhaṇitimayībhiḥ
Dativebhaṇitimayyai bhaṇitimayībhyām bhaṇitimayībhyaḥ
Ablativebhaṇitimayyāḥ bhaṇitimayībhyām bhaṇitimayībhyaḥ
Genitivebhaṇitimayyāḥ bhaṇitimayyoḥ bhaṇitimayīnām
Locativebhaṇitimayyām bhaṇitimayyoḥ bhaṇitimayīṣu

Compound bhaṇitimayi - bhaṇitimayī -

Adverb -bhaṇitimayi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria