Declension table of bhaṇitimaya

Deva

NeuterSingularDualPlural
Nominativebhaṇitimayam bhaṇitimaye bhaṇitimayāni
Vocativebhaṇitimaya bhaṇitimaye bhaṇitimayāni
Accusativebhaṇitimayam bhaṇitimaye bhaṇitimayāni
Instrumentalbhaṇitimayena bhaṇitimayābhyām bhaṇitimayaiḥ
Dativebhaṇitimayāya bhaṇitimayābhyām bhaṇitimayebhyaḥ
Ablativebhaṇitimayāt bhaṇitimayābhyām bhaṇitimayebhyaḥ
Genitivebhaṇitimayasya bhaṇitimayayoḥ bhaṇitimayānām
Locativebhaṇitimaye bhaṇitimayayoḥ bhaṇitimayeṣu

Compound bhaṇitimaya -

Adverb -bhaṇitimayam -bhaṇitimayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria