Declension table of bhaṇitimaya

Deva

MasculineSingularDualPlural
Nominativebhaṇitimayaḥ bhaṇitimayau bhaṇitimayāḥ
Vocativebhaṇitimaya bhaṇitimayau bhaṇitimayāḥ
Accusativebhaṇitimayam bhaṇitimayau bhaṇitimayān
Instrumentalbhaṇitimayena bhaṇitimayābhyām bhaṇitimayaiḥ bhaṇitimayebhiḥ
Dativebhaṇitimayāya bhaṇitimayābhyām bhaṇitimayebhyaḥ
Ablativebhaṇitimayāt bhaṇitimayābhyām bhaṇitimayebhyaḥ
Genitivebhaṇitimayasya bhaṇitimayayoḥ bhaṇitimayānām
Locativebhaṇitimaye bhaṇitimayayoḥ bhaṇitimayeṣu

Compound bhaṇitimaya -

Adverb -bhaṇitimayam -bhaṇitimayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria