Declension table of ?bhaṇanīya

Deva

NeuterSingularDualPlural
Nominativebhaṇanīyam bhaṇanīye bhaṇanīyāni
Vocativebhaṇanīya bhaṇanīye bhaṇanīyāni
Accusativebhaṇanīyam bhaṇanīye bhaṇanīyāni
Instrumentalbhaṇanīyena bhaṇanīyābhyām bhaṇanīyaiḥ
Dativebhaṇanīyāya bhaṇanīyābhyām bhaṇanīyebhyaḥ
Ablativebhaṇanīyāt bhaṇanīyābhyām bhaṇanīyebhyaḥ
Genitivebhaṇanīyasya bhaṇanīyayoḥ bhaṇanīyānām
Locativebhaṇanīye bhaṇanīyayoḥ bhaṇanīyeṣu

Compound bhaṇanīya -

Adverb -bhaṇanīyam -bhaṇanīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria