Declension table of ?bhaṇana

Deva

NeuterSingularDualPlural
Nominativebhaṇanam bhaṇane bhaṇanāni
Vocativebhaṇana bhaṇane bhaṇanāni
Accusativebhaṇanam bhaṇane bhaṇanāni
Instrumentalbhaṇanena bhaṇanābhyām bhaṇanaiḥ
Dativebhaṇanāya bhaṇanābhyām bhaṇanebhyaḥ
Ablativebhaṇanāt bhaṇanābhyām bhaṇanebhyaḥ
Genitivebhaṇanasya bhaṇanayoḥ bhaṇanānām
Locativebhaṇane bhaṇanayoḥ bhaṇaneṣu

Compound bhaṇana -

Adverb -bhaṇanam -bhaṇanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria