Declension table of ?bhaṇana

Deva

MasculineSingularDualPlural
Nominativebhaṇanaḥ bhaṇanau bhaṇanāḥ
Vocativebhaṇana bhaṇanau bhaṇanāḥ
Accusativebhaṇanam bhaṇanau bhaṇanān
Instrumentalbhaṇanena bhaṇanābhyām bhaṇanaiḥ bhaṇanebhiḥ
Dativebhaṇanāya bhaṇanābhyām bhaṇanebhyaḥ
Ablativebhaṇanāt bhaṇanābhyām bhaṇanebhyaḥ
Genitivebhaṇanasya bhaṇanayoḥ bhaṇanānām
Locativebhaṇane bhaṇanayoḥ bhaṇaneṣu

Compound bhaṇana -

Adverb -bhaṇanam -bhaṇanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria