Declension table of ?bhaṇḍuka

Deva

MasculineSingularDualPlural
Nominativebhaṇḍukaḥ bhaṇḍukau bhaṇḍukāḥ
Vocativebhaṇḍuka bhaṇḍukau bhaṇḍukāḥ
Accusativebhaṇḍukam bhaṇḍukau bhaṇḍukān
Instrumentalbhaṇḍukena bhaṇḍukābhyām bhaṇḍukaiḥ bhaṇḍukebhiḥ
Dativebhaṇḍukāya bhaṇḍukābhyām bhaṇḍukebhyaḥ
Ablativebhaṇḍukāt bhaṇḍukābhyām bhaṇḍukebhyaḥ
Genitivebhaṇḍukasya bhaṇḍukayoḥ bhaṇḍukānām
Locativebhaṇḍuke bhaṇḍukayoḥ bhaṇḍukeṣu

Compound bhaṇḍuka -

Adverb -bhaṇḍukam -bhaṇḍukāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria