Declension table of ?bhaṇḍitā

Deva

FeminineSingularDualPlural
Nominativebhaṇḍitā bhaṇḍite bhaṇḍitāḥ
Vocativebhaṇḍite bhaṇḍite bhaṇḍitāḥ
Accusativebhaṇḍitām bhaṇḍite bhaṇḍitāḥ
Instrumentalbhaṇḍitayā bhaṇḍitābhyām bhaṇḍitābhiḥ
Dativebhaṇḍitāyai bhaṇḍitābhyām bhaṇḍitābhyaḥ
Ablativebhaṇḍitāyāḥ bhaṇḍitābhyām bhaṇḍitābhyaḥ
Genitivebhaṇḍitāyāḥ bhaṇḍitayoḥ bhaṇḍitānām
Locativebhaṇḍitāyām bhaṇḍitayoḥ bhaṇḍitāsu

Adverb -bhaṇḍitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria