Declension table of bhaṇḍitaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | bhaṇḍitam | bhaṇḍite | bhaṇḍitāni |
Vocative | bhaṇḍita | bhaṇḍite | bhaṇḍitāni |
Accusative | bhaṇḍitam | bhaṇḍite | bhaṇḍitāni |
Instrumental | bhaṇḍitena | bhaṇḍitābhyām | bhaṇḍitaiḥ |
Dative | bhaṇḍitāya | bhaṇḍitābhyām | bhaṇḍitebhyaḥ |
Ablative | bhaṇḍitāt | bhaṇḍitābhyām | bhaṇḍitebhyaḥ |
Genitive | bhaṇḍitasya | bhaṇḍitayoḥ | bhaṇḍitānām |
Locative | bhaṇḍite | bhaṇḍitayoḥ | bhaṇḍiteṣu |