Declension table of bhaṇḍita

Deva

MasculineSingularDualPlural
Nominativebhaṇḍitaḥ bhaṇḍitau bhaṇḍitāḥ
Vocativebhaṇḍita bhaṇḍitau bhaṇḍitāḥ
Accusativebhaṇḍitam bhaṇḍitau bhaṇḍitān
Instrumentalbhaṇḍitena bhaṇḍitābhyām bhaṇḍitaiḥ bhaṇḍitebhiḥ
Dativebhaṇḍitāya bhaṇḍitābhyām bhaṇḍitebhyaḥ
Ablativebhaṇḍitāt bhaṇḍitābhyām bhaṇḍitebhyaḥ
Genitivebhaṇḍitasya bhaṇḍitayoḥ bhaṇḍitānām
Locativebhaṇḍite bhaṇḍitayoḥ bhaṇḍiteṣu

Compound bhaṇḍita -

Adverb -bhaṇḍitam -bhaṇḍitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria