Declension table of ?bhaṇḍirī

Deva

FeminineSingularDualPlural
Nominativebhaṇḍirī bhaṇḍiryau bhaṇḍiryaḥ
Vocativebhaṇḍiri bhaṇḍiryau bhaṇḍiryaḥ
Accusativebhaṇḍirīm bhaṇḍiryau bhaṇḍirīḥ
Instrumentalbhaṇḍiryā bhaṇḍirībhyām bhaṇḍirībhiḥ
Dativebhaṇḍiryai bhaṇḍirībhyām bhaṇḍirībhyaḥ
Ablativebhaṇḍiryāḥ bhaṇḍirībhyām bhaṇḍirībhyaḥ
Genitivebhaṇḍiryāḥ bhaṇḍiryoḥ bhaṇḍirīṇām
Locativebhaṇḍiryām bhaṇḍiryoḥ bhaṇḍirīṣu

Compound bhaṇḍiri - bhaṇḍirī -

Adverb -bhaṇḍiri

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria