Declension table of ?bhaṇḍira

Deva

MasculineSingularDualPlural
Nominativebhaṇḍiraḥ bhaṇḍirau bhaṇḍirāḥ
Vocativebhaṇḍira bhaṇḍirau bhaṇḍirāḥ
Accusativebhaṇḍiram bhaṇḍirau bhaṇḍirān
Instrumentalbhaṇḍireṇa bhaṇḍirābhyām bhaṇḍiraiḥ bhaṇḍirebhiḥ
Dativebhaṇḍirāya bhaṇḍirābhyām bhaṇḍirebhyaḥ
Ablativebhaṇḍirāt bhaṇḍirābhyām bhaṇḍirebhyaḥ
Genitivebhaṇḍirasya bhaṇḍirayoḥ bhaṇḍirāṇām
Locativebhaṇḍire bhaṇḍirayoḥ bhaṇḍireṣu

Compound bhaṇḍira -

Adverb -bhaṇḍiram -bhaṇḍirāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria