Declension table of ?bhaṇḍiman

Deva

MasculineSingularDualPlural
Nominativebhaṇḍimā bhaṇḍimānau bhaṇḍimānaḥ
Vocativebhaṇḍiman bhaṇḍimānau bhaṇḍimānaḥ
Accusativebhaṇḍimānam bhaṇḍimānau bhaṇḍimnaḥ
Instrumentalbhaṇḍimnā bhaṇḍimabhyām bhaṇḍimabhiḥ
Dativebhaṇḍimne bhaṇḍimabhyām bhaṇḍimabhyaḥ
Ablativebhaṇḍimnaḥ bhaṇḍimabhyām bhaṇḍimabhyaḥ
Genitivebhaṇḍimnaḥ bhaṇḍimnoḥ bhaṇḍimnām
Locativebhaṇḍimni bhaṇḍimani bhaṇḍimnoḥ bhaṇḍimasu

Compound bhaṇḍima -

Adverb -bhaṇḍimam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria