Declension table of ?bhaṇḍītakī

Deva

FeminineSingularDualPlural
Nominativebhaṇḍītakī bhaṇḍītakyau bhaṇḍītakyaḥ
Vocativebhaṇḍītaki bhaṇḍītakyau bhaṇḍītakyaḥ
Accusativebhaṇḍītakīm bhaṇḍītakyau bhaṇḍītakīḥ
Instrumentalbhaṇḍītakyā bhaṇḍītakībhyām bhaṇḍītakībhiḥ
Dativebhaṇḍītakyai bhaṇḍītakībhyām bhaṇḍītakībhyaḥ
Ablativebhaṇḍītakyāḥ bhaṇḍītakībhyām bhaṇḍītakībhyaḥ
Genitivebhaṇḍītakyāḥ bhaṇḍītakyoḥ bhaṇḍītakīnām
Locativebhaṇḍītakyām bhaṇḍītakyoḥ bhaṇḍītakīṣu

Compound bhaṇḍītaki - bhaṇḍītakī -

Adverb -bhaṇḍītaki

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria