Declension table of ?bhaṇḍīrī

Deva

FeminineSingularDualPlural
Nominativebhaṇḍīrī bhaṇḍīryau bhaṇḍīryaḥ
Vocativebhaṇḍīri bhaṇḍīryau bhaṇḍīryaḥ
Accusativebhaṇḍīrīm bhaṇḍīryau bhaṇḍīrīḥ
Instrumentalbhaṇḍīryā bhaṇḍīrībhyām bhaṇḍīrībhiḥ
Dativebhaṇḍīryai bhaṇḍīrībhyām bhaṇḍīrībhyaḥ
Ablativebhaṇḍīryāḥ bhaṇḍīrībhyām bhaṇḍīrībhyaḥ
Genitivebhaṇḍīryāḥ bhaṇḍīryoḥ bhaṇḍīrīṇām
Locativebhaṇḍīryām bhaṇḍīryoḥ bhaṇḍīrīṣu

Compound bhaṇḍīri - bhaṇḍīrī -

Adverb -bhaṇḍīri

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria