Declension table of ?bhaṇḍīpuṣpanikāśa

Deva

MasculineSingularDualPlural
Nominativebhaṇḍīpuṣpanikāśaḥ bhaṇḍīpuṣpanikāśau bhaṇḍīpuṣpanikāśāḥ
Vocativebhaṇḍīpuṣpanikāśa bhaṇḍīpuṣpanikāśau bhaṇḍīpuṣpanikāśāḥ
Accusativebhaṇḍīpuṣpanikāśam bhaṇḍīpuṣpanikāśau bhaṇḍīpuṣpanikāśān
Instrumentalbhaṇḍīpuṣpanikāśena bhaṇḍīpuṣpanikāśābhyām bhaṇḍīpuṣpanikāśaiḥ bhaṇḍīpuṣpanikāśebhiḥ
Dativebhaṇḍīpuṣpanikāśāya bhaṇḍīpuṣpanikāśābhyām bhaṇḍīpuṣpanikāśebhyaḥ
Ablativebhaṇḍīpuṣpanikāśāt bhaṇḍīpuṣpanikāśābhyām bhaṇḍīpuṣpanikāśebhyaḥ
Genitivebhaṇḍīpuṣpanikāśasya bhaṇḍīpuṣpanikāśayoḥ bhaṇḍīpuṣpanikāśānām
Locativebhaṇḍīpuṣpanikāśe bhaṇḍīpuṣpanikāśayoḥ bhaṇḍīpuṣpanikāśeṣu

Compound bhaṇḍīpuṣpanikāśa -

Adverb -bhaṇḍīpuṣpanikāśam -bhaṇḍīpuṣpanikāśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria