Declension table of ?bhaṇḍi

Deva

MasculineSingularDualPlural
Nominativebhaṇḍiḥ bhaṇḍī bhaṇḍayaḥ
Vocativebhaṇḍe bhaṇḍī bhaṇḍayaḥ
Accusativebhaṇḍim bhaṇḍī bhaṇḍīn
Instrumentalbhaṇḍinā bhaṇḍibhyām bhaṇḍibhiḥ
Dativebhaṇḍaye bhaṇḍibhyām bhaṇḍibhyaḥ
Ablativebhaṇḍeḥ bhaṇḍibhyām bhaṇḍibhyaḥ
Genitivebhaṇḍeḥ bhaṇḍyoḥ bhaṇḍīnām
Locativebhaṇḍau bhaṇḍyoḥ bhaṇḍiṣu

Compound bhaṇḍi -

Adverb -bhaṇḍi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria