Declension table of ?bhaṇḍana

Deva

NeuterSingularDualPlural
Nominativebhaṇḍanam bhaṇḍane bhaṇḍanāni
Vocativebhaṇḍana bhaṇḍane bhaṇḍanāni
Accusativebhaṇḍanam bhaṇḍane bhaṇḍanāni
Instrumentalbhaṇḍanena bhaṇḍanābhyām bhaṇḍanaiḥ
Dativebhaṇḍanāya bhaṇḍanābhyām bhaṇḍanebhyaḥ
Ablativebhaṇḍanāt bhaṇḍanābhyām bhaṇḍanebhyaḥ
Genitivebhaṇḍanasya bhaṇḍanayoḥ bhaṇḍanānām
Locativebhaṇḍane bhaṇḍanayoḥ bhaṇḍaneṣu

Compound bhaṇḍana -

Adverb -bhaṇḍanam -bhaṇḍanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria