Declension table of ?bhaḍita

Deva

MasculineSingularDualPlural
Nominativebhaḍitaḥ bhaḍitau bhaḍitāḥ
Vocativebhaḍita bhaḍitau bhaḍitāḥ
Accusativebhaḍitam bhaḍitau bhaḍitān
Instrumentalbhaḍitena bhaḍitābhyām bhaḍitaiḥ bhaḍitebhiḥ
Dativebhaḍitāya bhaḍitābhyām bhaḍitebhyaḥ
Ablativebhaḍitāt bhaḍitābhyām bhaḍitebhyaḥ
Genitivebhaḍitasya bhaḍitayoḥ bhaḍitānām
Locativebhaḍite bhaḍitayoḥ bhaḍiteṣu

Compound bhaḍita -

Adverb -bhaḍitam -bhaḍitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria