Declension table of ?bhṛśaśokavardhana

Deva

NeuterSingularDualPlural
Nominativebhṛśaśokavardhanam bhṛśaśokavardhane bhṛśaśokavardhanāni
Vocativebhṛśaśokavardhana bhṛśaśokavardhane bhṛśaśokavardhanāni
Accusativebhṛśaśokavardhanam bhṛśaśokavardhane bhṛśaśokavardhanāni
Instrumentalbhṛśaśokavardhanena bhṛśaśokavardhanābhyām bhṛśaśokavardhanaiḥ
Dativebhṛśaśokavardhanāya bhṛśaśokavardhanābhyām bhṛśaśokavardhanebhyaḥ
Ablativebhṛśaśokavardhanāt bhṛśaśokavardhanābhyām bhṛśaśokavardhanebhyaḥ
Genitivebhṛśaśokavardhanasya bhṛśaśokavardhanayoḥ bhṛśaśokavardhanānām
Locativebhṛśaśokavardhane bhṛśaśokavardhanayoḥ bhṛśaśokavardhaneṣu

Compound bhṛśaśokavardhana -

Adverb -bhṛśaśokavardhanam -bhṛśaśokavardhanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria