Declension table of ?bhṛśavismitā

Deva

FeminineSingularDualPlural
Nominativebhṛśavismitā bhṛśavismite bhṛśavismitāḥ
Vocativebhṛśavismite bhṛśavismite bhṛśavismitāḥ
Accusativebhṛśavismitām bhṛśavismite bhṛśavismitāḥ
Instrumentalbhṛśavismitayā bhṛśavismitābhyām bhṛśavismitābhiḥ
Dativebhṛśavismitāyai bhṛśavismitābhyām bhṛśavismitābhyaḥ
Ablativebhṛśavismitāyāḥ bhṛśavismitābhyām bhṛśavismitābhyaḥ
Genitivebhṛśavismitāyāḥ bhṛśavismitayoḥ bhṛśavismitānām
Locativebhṛśavismitāyām bhṛśavismitayoḥ bhṛśavismitāsu

Adverb -bhṛśavismitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria