Declension table of ?bhṛśavismita

Deva

NeuterSingularDualPlural
Nominativebhṛśavismitam bhṛśavismite bhṛśavismitāni
Vocativebhṛśavismita bhṛśavismite bhṛśavismitāni
Accusativebhṛśavismitam bhṛśavismite bhṛśavismitāni
Instrumentalbhṛśavismitena bhṛśavismitābhyām bhṛśavismitaiḥ
Dativebhṛśavismitāya bhṛśavismitābhyām bhṛśavismitebhyaḥ
Ablativebhṛśavismitāt bhṛśavismitābhyām bhṛśavismitebhyaḥ
Genitivebhṛśavismitasya bhṛśavismitayoḥ bhṛśavismitānām
Locativebhṛśavismite bhṛśavismitayoḥ bhṛśavismiteṣu

Compound bhṛśavismita -

Adverb -bhṛśavismitam -bhṛśavismitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria