Declension table of ?bhṛśasaṃyutā

Deva

FeminineSingularDualPlural
Nominativebhṛśasaṃyutā bhṛśasaṃyute bhṛśasaṃyutāḥ
Vocativebhṛśasaṃyute bhṛśasaṃyute bhṛśasaṃyutāḥ
Accusativebhṛśasaṃyutām bhṛśasaṃyute bhṛśasaṃyutāḥ
Instrumentalbhṛśasaṃyutayā bhṛśasaṃyutābhyām bhṛśasaṃyutābhiḥ
Dativebhṛśasaṃyutāyai bhṛśasaṃyutābhyām bhṛśasaṃyutābhyaḥ
Ablativebhṛśasaṃyutāyāḥ bhṛśasaṃyutābhyām bhṛśasaṃyutābhyaḥ
Genitivebhṛśasaṃyutāyāḥ bhṛśasaṃyutayoḥ bhṛśasaṃyutānām
Locativebhṛśasaṃyutāyām bhṛśasaṃyutayoḥ bhṛśasaṃyutāsu

Adverb -bhṛśasaṃyutam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria