Declension table of ?bhṛśasaṃyuta

Deva

NeuterSingularDualPlural
Nominativebhṛśasaṃyutam bhṛśasaṃyute bhṛśasaṃyutāni
Vocativebhṛśasaṃyuta bhṛśasaṃyute bhṛśasaṃyutāni
Accusativebhṛśasaṃyutam bhṛśasaṃyute bhṛśasaṃyutāni
Instrumentalbhṛśasaṃyutena bhṛśasaṃyutābhyām bhṛśasaṃyutaiḥ
Dativebhṛśasaṃyutāya bhṛśasaṃyutābhyām bhṛśasaṃyutebhyaḥ
Ablativebhṛśasaṃyutāt bhṛśasaṃyutābhyām bhṛśasaṃyutebhyaḥ
Genitivebhṛśasaṃyutasya bhṛśasaṃyutayoḥ bhṛśasaṃyutānām
Locativebhṛśasaṃyute bhṛśasaṃyutayoḥ bhṛśasaṃyuteṣu

Compound bhṛśasaṃyuta -

Adverb -bhṛśasaṃyutam -bhṛśasaṃyutāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria