Declension table of ?bhṛśasaṃyuta

Deva

MasculineSingularDualPlural
Nominativebhṛśasaṃyutaḥ bhṛśasaṃyutau bhṛśasaṃyutāḥ
Vocativebhṛśasaṃyuta bhṛśasaṃyutau bhṛśasaṃyutāḥ
Accusativebhṛśasaṃyutam bhṛśasaṃyutau bhṛśasaṃyutān
Instrumentalbhṛśasaṃyutena bhṛśasaṃyutābhyām bhṛśasaṃyutaiḥ bhṛśasaṃyutebhiḥ
Dativebhṛśasaṃyutāya bhṛśasaṃyutābhyām bhṛśasaṃyutebhyaḥ
Ablativebhṛśasaṃyutāt bhṛśasaṃyutābhyām bhṛśasaṃyutebhyaḥ
Genitivebhṛśasaṃyutasya bhṛśasaṃyutayoḥ bhṛśasaṃyutānām
Locativebhṛśasaṃyute bhṛśasaṃyutayoḥ bhṛśasaṃyuteṣu

Compound bhṛśasaṃyuta -

Adverb -bhṛśasaṃyutam -bhṛśasaṃyutāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria