Declension table of ?bhṛśasaṃhṛṣṭā

Deva

FeminineSingularDualPlural
Nominativebhṛśasaṃhṛṣṭā bhṛśasaṃhṛṣṭe bhṛśasaṃhṛṣṭāḥ
Vocativebhṛśasaṃhṛṣṭe bhṛśasaṃhṛṣṭe bhṛśasaṃhṛṣṭāḥ
Accusativebhṛśasaṃhṛṣṭām bhṛśasaṃhṛṣṭe bhṛśasaṃhṛṣṭāḥ
Instrumentalbhṛśasaṃhṛṣṭayā bhṛśasaṃhṛṣṭābhyām bhṛśasaṃhṛṣṭābhiḥ
Dativebhṛśasaṃhṛṣṭāyai bhṛśasaṃhṛṣṭābhyām bhṛśasaṃhṛṣṭābhyaḥ
Ablativebhṛśasaṃhṛṣṭāyāḥ bhṛśasaṃhṛṣṭābhyām bhṛśasaṃhṛṣṭābhyaḥ
Genitivebhṛśasaṃhṛṣṭāyāḥ bhṛśasaṃhṛṣṭayoḥ bhṛśasaṃhṛṣṭānām
Locativebhṛśasaṃhṛṣṭāyām bhṛśasaṃhṛṣṭayoḥ bhṛśasaṃhṛṣṭāsu

Adverb -bhṛśasaṃhṛṣṭam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria