Declension table of ?bhṛśasaṃhṛṣṭa

Deva

NeuterSingularDualPlural
Nominativebhṛśasaṃhṛṣṭam bhṛśasaṃhṛṣṭe bhṛśasaṃhṛṣṭāni
Vocativebhṛśasaṃhṛṣṭa bhṛśasaṃhṛṣṭe bhṛśasaṃhṛṣṭāni
Accusativebhṛśasaṃhṛṣṭam bhṛśasaṃhṛṣṭe bhṛśasaṃhṛṣṭāni
Instrumentalbhṛśasaṃhṛṣṭena bhṛśasaṃhṛṣṭābhyām bhṛśasaṃhṛṣṭaiḥ
Dativebhṛśasaṃhṛṣṭāya bhṛśasaṃhṛṣṭābhyām bhṛśasaṃhṛṣṭebhyaḥ
Ablativebhṛśasaṃhṛṣṭāt bhṛśasaṃhṛṣṭābhyām bhṛśasaṃhṛṣṭebhyaḥ
Genitivebhṛśasaṃhṛṣṭasya bhṛśasaṃhṛṣṭayoḥ bhṛśasaṃhṛṣṭānām
Locativebhṛśasaṃhṛṣṭe bhṛśasaṃhṛṣṭayoḥ bhṛśasaṃhṛṣṭeṣu

Compound bhṛśasaṃhṛṣṭa -

Adverb -bhṛśasaṃhṛṣṭam -bhṛśasaṃhṛṣṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria