Declension table of ?bhṛśasaṃhṛṣṭa

Deva

MasculineSingularDualPlural
Nominativebhṛśasaṃhṛṣṭaḥ bhṛśasaṃhṛṣṭau bhṛśasaṃhṛṣṭāḥ
Vocativebhṛśasaṃhṛṣṭa bhṛśasaṃhṛṣṭau bhṛśasaṃhṛṣṭāḥ
Accusativebhṛśasaṃhṛṣṭam bhṛśasaṃhṛṣṭau bhṛśasaṃhṛṣṭān
Instrumentalbhṛśasaṃhṛṣṭena bhṛśasaṃhṛṣṭābhyām bhṛśasaṃhṛṣṭaiḥ bhṛśasaṃhṛṣṭebhiḥ
Dativebhṛśasaṃhṛṣṭāya bhṛśasaṃhṛṣṭābhyām bhṛśasaṃhṛṣṭebhyaḥ
Ablativebhṛśasaṃhṛṣṭāt bhṛśasaṃhṛṣṭābhyām bhṛśasaṃhṛṣṭebhyaḥ
Genitivebhṛśasaṃhṛṣṭasya bhṛśasaṃhṛṣṭayoḥ bhṛśasaṃhṛṣṭānām
Locativebhṛśasaṃhṛṣṭe bhṛśasaṃhṛṣṭayoḥ bhṛśasaṃhṛṣṭeṣu

Compound bhṛśasaṃhṛṣṭa -

Adverb -bhṛśasaṃhṛṣṭam -bhṛśasaṃhṛṣṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria