Declension table of ?bhṛśapīḍita

Deva

NeuterSingularDualPlural
Nominativebhṛśapīḍitam bhṛśapīḍite bhṛśapīḍitāni
Vocativebhṛśapīḍita bhṛśapīḍite bhṛśapīḍitāni
Accusativebhṛśapīḍitam bhṛśapīḍite bhṛśapīḍitāni
Instrumentalbhṛśapīḍitena bhṛśapīḍitābhyām bhṛśapīḍitaiḥ
Dativebhṛśapīḍitāya bhṛśapīḍitābhyām bhṛśapīḍitebhyaḥ
Ablativebhṛśapīḍitāt bhṛśapīḍitābhyām bhṛśapīḍitebhyaḥ
Genitivebhṛśapīḍitasya bhṛśapīḍitayoḥ bhṛśapīḍitānām
Locativebhṛśapīḍite bhṛśapīḍitayoḥ bhṛśapīḍiteṣu

Compound bhṛśapīḍita -

Adverb -bhṛśapīḍitam -bhṛśapīḍitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria