Declension table of ?bhṛśanāstika

Deva

MasculineSingularDualPlural
Nominativebhṛśanāstikaḥ bhṛśanāstikau bhṛśanāstikāḥ
Vocativebhṛśanāstika bhṛśanāstikau bhṛśanāstikāḥ
Accusativebhṛśanāstikam bhṛśanāstikau bhṛśanāstikān
Instrumentalbhṛśanāstikena bhṛśanāstikābhyām bhṛśanāstikaiḥ bhṛśanāstikebhiḥ
Dativebhṛśanāstikāya bhṛśanāstikābhyām bhṛśanāstikebhyaḥ
Ablativebhṛśanāstikāt bhṛśanāstikābhyām bhṛśanāstikebhyaḥ
Genitivebhṛśanāstikasya bhṛśanāstikayoḥ bhṛśanāstikānām
Locativebhṛśanāstike bhṛśanāstikayoḥ bhṛśanāstikeṣu

Compound bhṛśanāstika -

Adverb -bhṛśanāstikam -bhṛśanāstikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria