Declension table of ?bhṛśakopana

Deva

MasculineSingularDualPlural
Nominativebhṛśakopanaḥ bhṛśakopanau bhṛśakopanāḥ
Vocativebhṛśakopana bhṛśakopanau bhṛśakopanāḥ
Accusativebhṛśakopanam bhṛśakopanau bhṛśakopanān
Instrumentalbhṛśakopanena bhṛśakopanābhyām bhṛśakopanaiḥ bhṛśakopanebhiḥ
Dativebhṛśakopanāya bhṛśakopanābhyām bhṛśakopanebhyaḥ
Ablativebhṛśakopanāt bhṛśakopanābhyām bhṛśakopanebhyaḥ
Genitivebhṛśakopanasya bhṛśakopanayoḥ bhṛśakopanānām
Locativebhṛśakopane bhṛśakopanayoḥ bhṛśakopaneṣu

Compound bhṛśakopana -

Adverb -bhṛśakopanam -bhṛśakopanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria