Declension table of ?bhṛśadāruṇā

Deva

FeminineSingularDualPlural
Nominativebhṛśadāruṇā bhṛśadāruṇe bhṛśadāruṇāḥ
Vocativebhṛśadāruṇe bhṛśadāruṇe bhṛśadāruṇāḥ
Accusativebhṛśadāruṇām bhṛśadāruṇe bhṛśadāruṇāḥ
Instrumentalbhṛśadāruṇayā bhṛśadāruṇābhyām bhṛśadāruṇābhiḥ
Dativebhṛśadāruṇāyai bhṛśadāruṇābhyām bhṛśadāruṇābhyaḥ
Ablativebhṛśadāruṇāyāḥ bhṛśadāruṇābhyām bhṛśadāruṇābhyaḥ
Genitivebhṛśadāruṇāyāḥ bhṛśadāruṇayoḥ bhṛśadāruṇānām
Locativebhṛśadāruṇāyām bhṛśadāruṇayoḥ bhṛśadāruṇāsu

Adverb -bhṛśadāruṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria